Shri Suktam Lyrics In English

In the realm of ancient Indian scriptures, few hymns hold the power to captivate hearts, awaken spiritual fervor, and invoke the blessings of the divine like the Shri Suktam.

Originating from the Rigveda, this sacred hymn pays homage to the eternal goddess, Shri, who embodies abundance, prosperity, and auspiciousness.

Composed in the melodic form of Sanskrit verses, the Shri Suktam encapsulates the essence of devotion, gratitude, and reverence, captivating generations of seekers across the ages.

shri suktam, shri suktam lyrics, shri suktam lyrics in english

॥ Shri Suktam ॥

Om Hiranya Varnaam Harineem Suvarna Rajata Srajaam ।
Chandraam Hiranmayeem Lakshmeem Jaatavedo Ma Aa Vaha ॥1॥

Taam Ma Aa Vaha Jaatavedo Lakshmee Manapa Gaamineem ।
Yasyaam Hiranyam Vindeyam Gaamashvam Purushaa Naham ॥2॥

Ashva Purvaam Ratha Madhyaam Hastinaada Pramodineem ।
Shriyam Deveemupa Hvaye Shreermaa Devee Jushataam ॥3॥

Kaam Sosmitaam Hiranya Praakaaraa Maardraam
Jvalanteem Triptaam Tarpayanteem ।
Padme Sthitaam Padma Varnaam
Taamihopa Hvaye Shriyam ॥4॥

Chandraam Prabhaasaam Yashasaa Jvalanteem
Shriyam Loke Deva Jushtaa Mudaaraam ।
Taam Padmineemeem Sharanam Prapadye
Alakshmeerme Nashyataam Tvaam Vrine ॥5॥

Aaditya Varne Tapasoadhi Jaato
Vanaspati Stava Vrikshoatha Bilvah ।
Tasya Phalaani Tapasaa Nudantu
Yaa Antaraa Yaashcha Baahyaa Alakshmeeh ॥6॥

Upaitu Maam Devasakhah
Keertishcha Maninaa Saha ।
Praadurbhutoasmi Raashtreasmin
Keerti Mriddhim Dadaatu Me ॥7॥

Kshutpipaasaa Malaam Jyeshthaama Lakshmeem Naashayaa Myaham ।
Abhutima Samriddhim Cha Sarvaam Nirnuda Me Grihaat ॥8॥

Gandha Dvaaraam Duraadharshaam Nitya Pushtaam Kareeshineem ।
Ishvareem Sarva Bhutaanaam Taamihopa Hvaye Shriyam ॥9॥

Manasah Kaamamaa Kutim Vaachah Satya Masheemahi ।
Pashunaam Rupa Mannasya Mayi Shreeh Shrayataam Yashah ॥10॥

Kardamena Prajaa Bhutaa Mayi Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma Maalineem ॥11॥

Aapah Srijantu Snigdhaani Chikleeta Vasa Me Grihe ।
Ni Cha Deveem Maataram Shriyam Vaasaya Me Kule ॥12॥

Aardraam Pushkarineem Pushtim Pingalaam Padma Maalineem ।
Chandraam Hiranmayeem Lakshmeem Jaatavedo Ma Aa Vaha ॥13॥

Aardraam Yah Karineem Yashtim Suvarnaam Hema Maalineem ।
Suryaam Hiranmayeem Lakshmeem Jaatavedo Ma Aa Vaha ॥14॥

Taam Ma Aa Vaha Jaatavedo Lakshmee Manapa Gaamineem ।
Yasyaam Hiranyam Prabhutam Gaavo Daasyo Ashvaan Vindeyam Purushaa Naham ॥15॥

Yah Shuchih Prayato Bhutvaa Juhuyaadaajya Manvaham ।
Suktam Pancha Dasharcham Cha Shree Kaamah Satatam Japet ॥16॥

Padmaanane Padma Vipadma Patre Padmapriye Padma Dalaayataakshi ।
Vishvapriye Vishnu Manoanukule Tvatpaada Padmam Mayi San Ni Dhatsva ॥17॥

Padmaanane Padmauru Padmaakshi Padma Sambhave ।
Tanme Bhajasi Padmaakshi Yena Saukhyam Labhaamyaham ॥18॥

Ashvadaayi Godaayi Dhanadaayi Mahaadhane ।
Dhanam Me Jushataam Devi Sarva Kaamaanshcha Dehi Me ॥19॥

Putra Pautra Dhanam Dhaanyam Hastya Shvaashvataree Ratham ।
Prajaanaam Bhavasi Maataa Aayushmantam Karotu Me ॥20॥

Dhanamagnir Dhanam Vaayur Dhanam Suryo Dhanam Vasuh ।
Dhanamindro Brihaspatir Varuno Dhana Mashvinaa ॥21॥

Vainateya Somam Piba Somam Pibatu Vritrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu Sominah ॥22॥

Na Krodho Na Cha Maatsaryam Na Lobho Naashubhaa Matih ।
Bhavanti Krita Punyaanaam Bhaktyaa Shree Sukta Jaapinaam ॥23॥

Sarasija Nilaye Saroja Haste
Dhavala Taraanshuka Gandha Maalya Shobhe ।
Bhagavati Hari Vallabhe Manogye
Tribhuvana Bhutikari Praseeda Mahyam ॥24॥

Vishnu Patneem Kshamaam Deveem Maadhaveem Maadhava Priyaam ।
Lakshmeem Priya Sakheem Bhumim Namaamya Chyuta Vallabhaam ॥25॥

Mahaa Lakshmyai Cha Vidmahe Vishnu Patnyai Cha Dheemahi ।
Tanno Lakshmeeh Prachodayaat ॥26॥

Aanandah Kardamah Shree Dashchikleeta Iti Vishrutaah ।
Rishayah Shriyah Putraashcha Shreer Deveer Devataa Mataah ॥27॥

Rinarogaadi Daaridrya Paapa Kshudapa Mrityavah ।
Bhaya Shoka Manastaapaa Nashyantu Mama Sarvadaa ॥28॥

Shreer Varchasva Maayushya Maarogya Maavidhaachchhobha Maanam Maheeyate ।
Dhanam Dhaanyam Pashum Bahuputra Laabham Shata Samvatsaram Deergha Maayuh ॥29॥

॥ Shri Suktam Complete ॥

Also read:
Kanakadhara Stotram
Mahalakshmi Ashtakam
Shri Lakshmi Stotram

3 thoughts on “Shri Suktam Lyrics In English”

Leave a Comment